Print

Sri Rudrastakam Transliteration

 

Neeb Karori Baba Maharajjinamamirsa misana-nirvanarupam
vibhum vyapakam brahma-veda-svarupam
nijam nirgunam nirvikalpam niriham
cidakasa makasa-vasam bhaje ham

nirakara monkara-mulam turiyam
girananagotita misam girisam
karalam maha-kala-kalam krpalam
gunagara samsara param nato ham

tusaradri-sankasa-gauram gabhiram
manobhuta-kotiprabha sri sariram
sphuran mauli-kallolini-caru-ganga
lasad-bhala-balendu kanthe bhujanga

 

calatkundalam bhru sunetram visalam
prasanna-nanam nila-kantham dayalam
mrgadhisa carmambaram mundamalam
priyam sankaram sarvanatham bhajami

pracandam prakrstam pragalbharn paresam
akhandam ajam bhanukoti-prakasam
trayah-sula-nirmulanam sula-panim
bhaje ham bhavani-patim bhava-gamyam

kalatitata-kalyana-kalpanta-kari
sada sajjana-nanda-data purarih
cidananda-sandoha-mohapahari
prasida praslda prabho manmath arih

na yavad umanatha-padaravindam
bhajantiha loke pare va naranam
na tavat-sukham santi-santapa-nagam
praslda prabho sarva bhuta-dhivasam

na janami yogam japam naiva pujam
nato ham sada sarvada sambhu tubhyam
jara janma-duhkhaughatata-pyamanam
prabho pahi apan-namamisa sambho

rudrastakam idam proktam viprena haratosaye
ye pathanti nara bhaktya tesam sambhuh prasidati

iti sri gosvami tulasidasa krtam rudrastakam sampurnam