namo devyai mahadevyai sivayai satatam namah
namah prakrtyai bhadrayai niyatah pranatah sma tam
raudrayai namo nityayai gauryai dhatryai namo namah
jyotsnayai cendu-rupinyai sukhayai satatam namah
kalyanyai pranatam vrddhyai siddhyai kurmo namo namah
nairrtyai bhubhrtam laksmyai sarvanyai te namo namah
durgayai durgaparayai sarayai sarvakarinyai
khyatyai tathaiva krsnayai dhumrayai satatam namah
ati saumyati raudrayai notas-tasmyai namo namah
namo jagatpratistayai devyai krtyai namo namah
ya devI sarvabhutesu visnumayeti sabdita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu cetanet-yabhidhiyate
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devI sarvabhutesu buddhirupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devI sarvabhutesu nidra rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devI sarvabhutesu ksudharupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devl sarvabhutesu chaya rupena samsthita
namas-tasyai narnas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu sakti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu trsna rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu ksanti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu jati rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu lajja rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu santi rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu sraddha rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu kanti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sanvabhutesu laksmi rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu vrtti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu smrti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu daya rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu tusti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu matr rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
ya devi sarvabhutesu bhranti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
indrayanam-adhistatri bhutanam cakhilesu ya
bhutesu satatam tasyai vyaptidevyai namo namah
citirupena ya krtsnam-etad-vyapya sthita jagat
namas-tasyai namas-tasyai namas-tasyai namo namah


Our continuous and devoted obeisance to Shree Devi, Mahadevi. We bow to Prakriti (nature) and Bhadra also. We bow to the Mother of the World in a traditional and destined way

May Raudra accept our obeisance. Our continuous reverence to Nitya, Gauri and Dhatri. A thousand obeisance to the moon-faced, radiant with the moon-light the goddess who is the basis of all happiness

We obeisance to Tarini, Kalyani, the Goddess of all riches and abilities. Our repeated obeisance to Naikrurtti (the goddess of the riches for the demons), Lakshmi (the goddess of the riches for the kings), Sharvani (Lord Shiv's Espouse), the Blessed Mother of the World

Our obeisance to the Goddess Durga who redeems from the gravest affliction, to Sara, Sarvakarini, Khyati, Krishna and Doomra Devi

We obeisance the uniquely beautiful and the most terrible goddess simultaneously. Our continuous obeisance to the one having dreadful form. Our continuous reverence to the chosen goddess of the world

She who lives in every being and known by the name of Vishnu Maya may receive our repeated and continuous reverence

Our repeated and continuous obeisance to the Goddess who is present in all beings as the consciousness

Our repeated and continuous obeisance to the Goddess who is present in all beings as the wisdom

Our repeated and continuous obeisance to the Goddess who is present in all beings as sleep

Our repeated and continuous obeisance to the Goddess who is present in all beings as hunger

Our repeated and continuous obeisance to the Goddess who is present in all beings as the shadow (of the Real Being)

Our repeated and continuous obeisance to the Goddess who is present in all beings as energy

Our repeated and continuous obeisance to the Goddess who is present in all beings as thirst

Our repeated and continuous obeisance to the Goddess who is present in all beings as forgiveness

Our repeated and continuous obeisance to the Goddess who is present in all beings as their jati (social classification)

Our repeated and continuous obeisance to the Goddess who is present in all beings as modesty

Our repeated and continuous obeisance to the Goddess who is present in all beings as (longing for) peace

Our repeated and continuous obeisance to the Goddess who is present in all beings as faith (in the Almighty)

Our repeated and continuous obeisance to the Goddess who is present in all beings as the radiance

Recordings of these kirtans can be found at some of Maharaj-ji's ashrams & temples, or at retail stores in India and America.

neem karoli baba,maharaj-ji,maharajji,saint,yogi,hindu,practice,hanuman,sri