Shri Shivapanchakshara Stotram Sanskrit
नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय I
नित्याय शुद्धाय दिगम्बराय तस्मै न काराय नमः शिवाय II
मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय I
मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै म काराय नमः शिवाय II
शिवाय गौरीवदनाब्जवृन्द सूर्याय दक्षाध्वरनाशकाय I
श्रीनीलकण्ठाय वृषध्वजाय तस्मै शि काराय नमः शिवाय II
वसिष्ठकुम्भोद्भवगौतमार्य मुनीन्द्रदेवार्चितशेखराय I
चन्द्रार्कवैश्वानरलोचनाय तस्मै व् काराय नमः शिवाय II
यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातकाय I
दिव्याय देवाय दिगम्बराय तस्मै य काराय नमः शिवाय II

He who has snakes garlanding his neck, who has three eyes, whose body is smeared with ash and has the sky as his cloth - I bow to the "Na" syllable of that imperishable Maheshwar's great mantra.
Nagendra-haraya trilochanaya