Shri Durga Stutih Transliteration

Neeb Karori Baba MaharajjiNamo devyai mahadevyai sivayai satatam namah
Namah prakrtyai bhadrayai niyatah pranatah sma tam

Raudrayai namo nityayai gauryai dhatryai namo namah
Jyotsnayai cendu-rupinyai sukhayai satatam namah

Kalyanyai pranatam vrddhyai siddhyai kurmo namo namah
Nairrtyai bhubhrtam laksmyai sarvanyai te namo namah

Durgayai durgaparayai sarayai sarvakarinyai
Khyatyai tathaiva krsnayai dhumrayai satatam namah

Ati saumyati raudrayai notas-tasmyai namo namah
Namo jagatpratistayai devyai krtyai namo namah

Ya devI sarvabhutesu visnumayeti sabdita
Namas-tasyai namas-tasyai namas-tasyai namo namah

Shri Durga Stutih English

Neeb Karori Baba Maharajji

I bow to you O self-effulgent Devi, O Supreme Goddess! I bow to Sivaa, the bestower of auspiciousness; to Prakriti, the womb of all things and beings; to Bhadra, the embodiment of all that is good and benign. Humbly and continuously I bow to you.

I bow to Rudraa and give continuous reverence to Nitya, Gauri, and Dhatri. A thousand pranams to the moon-faced one, radiant with the moonlight, the goddess who is the basis of all happiness.

I bow to Tarini, to Kalyani, the bestower of auspiciousness. Repeated obeisance to Naikrurtti, who appears as inauspiciousness; to Lakshmi; to Sharvani, the power of the all-annihilating Shiva, the Blessed Mother of the World.