Dvadasajyotirlingani Sanskrit

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम I
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्  II

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्  I
सेतुबन्धे तु रामेशं नागेशं दारुकावने  II

वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे  I
हिमालये तु केदारं घुश्मेशं च शिवालये  II

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः   I
सप्तजन्मकृतं पापं स्मरेण विनश्यति   II

Dvadasajyotirlingani English

Neeb Karori Baba MaharajjiThere is Somnath in Saurashtra, Mallikarjuna at Srisaila, Mahakala, Omkareshvara or Amalesvara at Ujjaini

Baidyanatha in Parli, Bhimashankara in Dakini, Rameshwara at Setubandha, Nageshvara at Darukavana.

Visvanatha in Varanasi, Trayambakeshwara at the bank of Gautami, Kedaresvara in the Himalaya, Ghusmesvara at Shivalaya.

Dvadasajyotirlingani Transliteration

Neeb Karori Baba Maharajjisaurastre somanatham ca srisaile mallikarjunam
ujjayinyam mahakalam-onkaram-amalesvaram

paralyam vaidyanatham ca dakinyam bhima-sankaram
setubandhe tu ramesam nagesam daruka-vane

varanasyam tu visvesam tryambakam gautami-tate
himalaye tu kedaram ghusmesam ca sivalaye