Shri Lakshminarayana Vandana Sanskrit
सखेतिमत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति I
अजानता महिमानं तवेदम् मया प्रमादात् प्रणयेनवापि II
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव I
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव II
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं I
विश्वाधारं गगन सदृशं मेघवर्णं शुभांगम II
लक्ष्मीकान्तं कमलनयनं योगभिर्ध्यान गम्यं I
वन्दे विष्णुं भवभय हरं सर्वलोकैकनाथम II
अच्युतं केशवं रामनारायणं कृष्ण दमोदरम् वासुदेवं हरिं I
श्रीधरं माधवं गोपिका वल्लभं जानकी नायकं रामचंद्रम् भजे II

Presuming you to be a friend, I addressed you, Hey Krishna! Hey Yadav! Hey friend! It was done out of my ignorance of your greatness or through my forgetfulness due to my love for you.
Sakheti matva prasabham yaduktam,